- अकर्ण _akarṇa
- अकर्ण a. [न स्तः कर्णौ यस्य]1 Devoid of ears; deaf.-2 Destitute of Karṇa: अनर्जुनमकर्णं वा जगदद्येति निश्चितः Mb.-र्णः A serpent (तस्य चक्षुषैव श्रवणात्, hence also called चक्षुःश्रवाः).
Sanskrit-English dictionary. 2013.
Sanskrit-English dictionary. 2013.